心经开示网

般若波罗蜜心经梵文版

发布时间:2018-11-14 19:05:41作者:心经开示网

心经梵文及全文:

般若波罗蜜心经梵文版

प्रज्ञापारमिताहृदयसूत्रं ॥

prajñāpāramitā-hṛdaya-sūtraṃ

般若 波罗蜜多 心 经

॥ नमः सर्वज्ञाय ॥

namaḥ sarvajñāya .

(归命一切智者)

आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।

ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃ caramāṇo vyavalokayati sma .

观 自在 菩萨 行深 般若波罗蜜多 时 照见

पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।

pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .

五 蕴 皆空 度一切苦厄

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यपा शूयपाया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं ।

iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .

(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色

एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।

evameva vedanā saṃjña saṃskāra vijñānāni .

〔后〕 受 想 行 识 亦复如是

इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .

(此) 舍利子 是 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减

तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।

tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni .

是故(舍利子) 空中 无 色 无 受 (无) 想 (无) 行 (无) 识

न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि ।

na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .

无 眼 耳 鼻 舌 身 意

न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ .

无 色 声 香 味 触 法

न चक्षुर्धाचुर्यावन्न मनोविज्ञानधातुः ।

na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .

无 眼界 乃至 无 意识界

न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः ।

na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ na prāptir na aprāptiḥ .

(无 明) 无 无明 (无 明尽) 亦无 无明尽 乃至 无 老死 亦无 老死尽 无 苦集灭道 无 智 亦无 得 (无 无得)

तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वो प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।

tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitām āśritya viharatyacitta-āvaraṇaḥ .

以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।

citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ .

无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘

त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .

三世 诸佛 依般若波罗蜜多故 得 阿耨多罗 三藐 三菩提

तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायासुक्तो मन्त्रः ।

tasmāj jñātavyo prajñāpāramitā mahā-mantro mahā-vidyā-mantro 'nuttara-mantro 'samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ .

故 知 般若波罗蜜多 是大神咒 是大明咒 是无上咒 是无等等咒 能除一切苦 真实 不虚 故说般若波罗蜜多咒

तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ॥

tadyathā gate gate pāragate pārasaṃgate bodhi svāhā .

即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃

相关文章

猜你喜欢

  • 心经全文

  • 心经唱诵

  • 心经解释

版权所有:心经开示网